नवरात्रमा यस्ता मन्त्रहरुको उच्चारण गर्नुहोस् र सम्पूर्ण कष्टबाट मुक्त हुर्नुहोस्

8महामाया भगवती दुर्गाको महिमालाई बुझेर साँचो भक्ति र निष्ठा लिएर नियम पूर्वक यथाशक्ति नवरात्रमा यस्ता मन्त्रले पूजा पाठ गरे मनमा शान्ति छाउने यसका साथै रोगादि कष्टबाट मुक्त रहने कुरा मार्कण्डेय पुराणमा उल्लेख छ ।

सामूहिक कल्याणका लागि
देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्ति समूहमूत्र्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः।।
विश्वका अशुभ र भय विनाशका लागि
यस्याः प्रभावमतुलं भगवाननन्तो ब्रम्हा हरश्च न हि वक्तुमलं बलं च ।
सा चाण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ।।
विश्वको रक्षाका लागि
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धि ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम्।।
विश्वको अभ्युदयका लागि
विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् ।
विश्वेशवन्धा भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः।।
विश्वव्यापी विपत्तिहरुको नाशका लागि
देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वामीश्वरी देवि चाराचरस्य ।।
विश्वको पाप ताप नाशका लागि
देवि प्रसीद परिपालय नोरिभीतेर्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रथमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् ।
विपत्ति नाशका लागि
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ।।
विपत्ति नाश र शुभ प्राप्तिका लागि
स्तुता सुरैः पूर्वकभीष्ट संश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरि ।
शुभानि भद्राण्यभिहन्तु चापदः ।।
भय नाशका लागि
क. सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते ।।
ख. एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभीतिभ्यः कात्यायनि नमोस्तु ते ।।
ग. ज्वालाकरालमत्युग्रमशेषासुरसूदनम्
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोस्तु ते ।।
पाप नाशका लागि
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्योनः सुतानिव ।।
रोग नाशका लागि
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति।।
महामारी नाशका लागि
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वहा स्वधा नमोस्तु ते ।।
आरोग्य र सौभाग्य प्राप्तिका लागि
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।
सुलक्षणा पत्नी प्राप्तिका लागि
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ।।
बाधा शान्तिका लागि
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ।।
सबै प्रकारका अभ्युदयका लागि
ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ।।
दारिद्र्य दुःखादिनाशका लागि
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखः भयहारिणी का त्वदन्या सर्वोपकारकरणाय सदाद्र्रचित्ता ।।
रक्षा प्राप्तिका लागि
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टा स्वनेन नःपाहि चापज्यानिःस्वनेन च ।।
समस्त विद्याहरुको र सम्पूर्ण स्त्रीहरुमा मातृभावको प्राप्तिका लागि
विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्य परा परोक्तिः ।।
सबै प्रकारका कल्याणका लागि
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ।।
शक्ति प्राप्तिका लागि
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रय गुणमये नारायणि नमोस्तु ते ।।
प्रसन्नता प्राप्तिका लागि
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणी ।
त्रैलोक्यवासिनीमीड्ये लोकानां वरदा भव ।।
विविध उपद्रवहरुबाट जोगिनका लागि
रक्षांसि यत्रोग्रविषश्च नागा यत्रारयो दस्यु बलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ।।
बाधामुक्त भएर धन—पुत्रादिको प्राप्तिका लागि
सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ।।
भुक्ति मुक्ति प्राप्तिका लागि
विधेहि देवि कल्याणं विधेहि परमां श्रियम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।
पाप नाश र भक्ति प्राप्तिका लागि
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरतापहे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।
स्वर्ग र मोक्ष प्राप्तिका लागि
सर्वभूता यदा देवि स्वर्गमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ।।
स्वर्ग र मुक्तिका लागि
सर्वस्य बुद्धिरुपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोस्तु ते ।।
इच्छित फल प्राप्ति का लागि
त्वं वैष्णवी शक्तिरनन्तवीर्या,विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्, त्वं वै प्रसन्ना भुवि मुक्तिहेतु ।।
स्वप्नमा सिद्धि र असिद्धि जान्नका लागि
दुर्गे देवि नमस्तुभ्यं सर्वकामार्थसाधिके ।
मम सिद्धिमसिद्धि वा स्वप्ने सर्वं प्रदर्शय।।
धन्यवाद ।
प्रतिकृया दिनुहोस्

About Maipokhari news

माइपोखरी न्यूज डटकम सम्बाददाता