- एकराज दुलाल, इ.न.पा —८,तिल्केनी

सनातन धर्मग्रन्थअनुसार दुर्गा भवानीले महिषासुरको बध गरेको दिन , लंकाका राजा दश टाउके रावणको पराजय, असत्यमाथि सत्यको विजय ,दैत्यहरुमाथि देवाताको विजय स्वरुप दशैँको टिका र जमरा ग्रहण गरिन्छ । टिका र जमरा ग्रहण गर्दा विधिवत् रुपमा आशीर्वादहरु दिने चलन छ ।
आशीर्वादका श्लोकहरु :—
पुरुष :
१.आयुद्र्रोणसुते श्रियं दशरथे शत्रु्क्षयं राघवे ।
ऐश्वयं नहुषे गतिश्च पवने मानञ्च दुर्योधने ।।
शौर्यं शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते ।
विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे ।।
२. स्वतिस्तुते कुशलमस्तु चिरायुरस्तु ।
गोवाजिहस्ति धनधान्यसमृद्धिरस्तु ।।
ऐश्वर्यमस्तु विजयस्तु रिपुक्ष्ययस्तु ।
सन्तानशाखा हरिभक्तरस्तु ।।
३. चरीकर्तु भब्यं सदा ते रमेशो ।
गणेशो जरीहर्तु विध्नं त्वदीयम् ।।
नरीनर्तु वाणी सदा ते मुखाग्रे ।
दरीदर्तु ते शत्रुबर्गान् महेशः ।
महिला र पुरुष :
४. श्रीकृष्णः कुशलं करोतु भवतां धाता प्रजानां सुखम् ।
निर्विध्नं गणनायकः प्रतिदिनं भानु प्रतापो द्वयम् ।।
शम्भूस्ते धनधान्य कीर्तिमतुलं दुर्गारिनाशं सदा ।
गंगा ते खलुपापहा निशिदिनं लक्ष्मीस्सदा तिष्ठतु ।।
५. मन्त्रार्था सफला सन्तु पूर्णा सन्तु मनोरथा ।
शत्रुणां बुद्धिसुध्यस्तु मित्राणामूदयोस्तव ।।
६. शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ।।
७. यावत् भागिरथी गंगा तावत् देवो महेश्वर ।
यावत् वेदाः प्रवंर्तन्ते तावत्वं विजयी भवः ।।
महिलाः
८. जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तु ते ।।
९. सर्वमङ्गलमाङ्ल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ।।